B 333-1 Praśnapradīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/1
Title: Praśnapradīpa
Dimensions: 26.5 x 10.9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4017
Remarks:


Reel No. B 333-1 Inventory No. 54504

Title Praśnapradīpa

Author Kāśinātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 10.9 cm

Folios 13

Lines per Folio 10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4017

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

timarāṃbunidhau (!) magnaṃ karair udhṛtya (!) yo [[ja]]gat |

prīṇayaty āturaṃ prītyā tasmai sarvātmane (2) namaḥ 1

mihares tam upāyāte tamasāṃdhe dharātaleḥ (!) |

praśnagehe pratadīpo yaṃ kāśīnāthakṛto vabhau 2

(3) uccanīcādikaṃ bhāvaṃ śatrumitragṛhādikaṃ |

vicāryeyaṃ (!) jātakaṃ ca praśnaṃ vrūyāt vicakṣaṇaḥ 3

sutaprane(4)su (!) tatsvāmī lagnsvāmī ca saṃsthitaḥ |

nararāśau tadā putraḥ strīrāśau kanyakocyate 4 (fol. 1v1–4)

End

śanikaṣāyakendrastho bhavet nityagraho balī

saumye lagne rasai(1)r yukto bhuktaḥ pāpaṃ ca nīrasaḥ 2

yaḥ paśyati grahe lagnaṃ kendrasthasya [ca] yo rasaḥ (!)

sa rasa (!) prathamaṃ bhukta (!) (2) praṣṭānye (!) ca balakramāt 3

pāpe lagne śubhair yukte śubhe ca pāpasaṃyute

yadvasta (!) prathamaṃ prā(3)ptaṃ †praṣṭātavya† na mucyate 4

bhojanapraśnaḥ (fol. 12v10–13r3)

Colophon

iti śrīkāśīnāthakṛtau praśnapradīpaḥ samā(4)ptam (!) (fol. 13r3–4)

Microfilm Details

Reel No. B 333/1

Date of Filming 01-08-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 03-03-2006

Bibliography